SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा० 1॥२०॥ गवाक्षस्थो नानाविधक्रीडाविलासं कुर्वाणस्तिष्ठतिस्म । तस्मिनेवावसरे एकश्चौरौ राज| मार्गेण नीयमानो सपत्नीकेन तत्रस्थितवता राज्ञा दृष्टः । स च कीदृशश्चौरः कंठन्यस्तरक्त करवीरमालो रक्तवस्त्रपरिधानो रक्तचन्दनानुलिप्तगात्रः पुरस्ताद्वादितडिंडिमादिवाद्यः इत्येवंविधं विविधविडम्बनादिभिर्विडंब्यमानं तं चौरं दृष्ट्वा पत्नीभिः पृष्टं किमकार्यमनेनाकारीति । तच्छुत्वैकेन राजपुरुषणोक्तं परद्रव्यापहरणमनेन कृतमिति । ततः संजात कृपयैकया राजपत्न्या राजाप्रार्थितःयत् स्वामिन्! यो पुरा भवता महयं वरः प्रदत्तस्तदधुना सम्पाद्यताम् । | येनाहमस्य चौरस्यैकदिनमुपकारं करोमि राजा तदाकर्ण्य तद्धचोङ्गीकृतवान् । ततस्तया स चौरःमोचयित्वा दिनैकंयावद्विविधवस्त्रालंकारभोजनादिभिः सत्कृतः। ततो द्वितीयया द्वितीयदिनं तथैव राजा संप्रार्थ्य रूप्यकलक्षव्ययेन सत्कृतस्तृतीयया तृतीयदिनं कोटि रूप्यकैः चतुर्था च बहु सत्कारादिभिः चतुर्थ दिनस्तस्य चौरस्यातिवाहितः एवं राज्ञाभि || २० ॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy