________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५॥
ख्यानकरणे तु मम शक्तिनास्ति आः किमपि सुगमोपायं ब्रूहि यदहं कु-गुरुणोक्तं जउ जेइ कयजीवो पंचमी कत्तिमासे कोई वसमम्मि । पंचमि पग्गविहीणा जावजीवं अगेग सुरकाणि ॥ मुरभोगा मणुयभोगा जि बुणं रिद्ध विच्छारं । पाविकुणं सुरकं पावहिजीव अवीकं त उवर दत्तपञ्चमी गहिया" --अतः हेराजकुमार । त्वया ज्ञानपञ्चमी कर्तव्या राजपुत्रस्तच्छुतोवाच 'भगवन् ! भवदाज्ञया पंचमासाधिकवर्षपञ्चकं यावत् पञ्चम्युपवासादिकं विधास्ये परन्तु कार्तिकपञ्चमी यावज्जीवमेकैव वर्षमध्ये करिष्ये । इत्थं गुरुसमीपे प्रतिज्ञां कृत्वा पितरं प्रत्युवाच हेतात ! गुरुसम्मुखे मया कार्तिकपञ्चमी गृहीता इत्युक्त्वा तं मुनिं प्रणम्य पित्रा सह स्वगृहमगमत्स श्रेष्टी अपि सपरिवारः स्वगृहं प्रत्यगमत्| अथ राजपुत्रः प्रजागणपरिवारितो पञ्चमीमहोत्सवकर्तुं समुद्यतोऽभूत् । सर्वा एव
५५॥
For Private and Personal Use Only