SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रपमनाः ( ३ ) नक्तं दिवाशायकः ४ ) कार्याकार्यविचारणादि रहितो ( : मानापमाने समः ॥ ( ६ ) प्रायेणामयवर्जितो ( ७ ) हि वपुषा हृष्टश्च पृष्टश्विरं ( ८ ) यस्मिन्नष्टगुणा इमे स हि सखे मूर्खस्सुखं जीवति - अतोऽहमपि न पठामि एकमपिपदं कस्मै न कथयिष्ये एवं दृढीकृत्य द्वादशादिनं यावन्मौनमेव विदधे । ततश्च भ्रान्तस्सन् शरीरं विहाय मानसरोवरे हंसोजातस्स एव तदनन्तरं त्वदीयगृहे तव पुत्रो - भृत् । सत्वोपार्जित कमणात्वस्यराजगृहे जन्म श्रीज्ञान निन्दया च मूर्खत्वं प्राप्तं इतिश्रुत्वा राजकुमारस्यापि तत्रोपविष्टस्य पूर्वजन्मजातिस्मरणमभूत् ततो तेन रोगशान्त्युपायः पूर्वजन्मकर्मप्रतीकारसाधनश्च पृष्टः । गुरुभिरुक्तं भो वरदत्त ! श्रूयताम् मम वाक्यं यत् सिद्धान्तसारं वर्तते "जइरोगा इय आयं, केउववास आंविला इयं जोई, कुणइ भाव सुद्धीप सो सवनमीहियं पावेई" - वरदत्तेनोक्तं भगवन् ! प्रत्या १० For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy