________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पौ० द
॥७२॥
विशाल मंडपमण्डितं प्राकारवोष्टितं तोमकादिमण्डिर स्वर्णजटितस्तम्भविराजित याव्या. द्वारि स्थितमत्तवारणशोभितं पाश्चयोः धर्मशालायुगलेन विराजित पवापिकायुक्तं म. नोहरमुद्यानशोभितमपरं स्वर्विभानमिव देवमन्दिरं जातं तन्महावैभवकार्य विलोक लोकाः विस्मयं प्रवेदिरे । परं न कोपि किञ्चिन्मुखाद्वदति । अथैकदा तस्य कनिष्टपुत्रे णातीवाग्रहात् पृष्टं ताल : एतावद्धनं खया कुतो लभ्यते ? श्रेष्ठिनोक्तं रे पुन ! त्वं बालकोसि अत ईदृग्विधेन प्रश्नेन तव किं कार्यमस्ति-पुत्रस्तु तच्छुत्वा बालसभावाद्धठमवलम्ब्य भोजनादिकमपि त्यक्तवान्-- अथ तदायहं विलोक्य स पारससाधुः स्नेहवशतस्तं सर्वमेव स्वर्णप्राप्तिसाधनं प्रत्यवोचत् । ततस्तदनन्तरं पूर्ववत् द्वितिय, न्हि ते अक्षताः स्वर्णमया नाभवन तेनावशिष्टं गृहमवशिष्टमेवासीत् परं श्रीदेवमूरि प्रभुपदपङ्कजप्रभाकरैः श्रीमुनिचन्द्रसूरिभिस्तत्रागत्य विम्वचैत्यस्य वेदाभ्रनेत्रमिति | ७२ ॥
For Private and Personal Use Only