SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १२०४ ) प्रमिते वर्षे तस्य गृहस्य प्रतिष्ठा कारिता । तच्च फलवर्द्धिका नाम तीर्थ जातं तस्य महिमा न केनापि शक्यते वक्तुं यत्र च स्वयमेव भगवान जिनः नृसिंहरूपेण तद्रक्षां करोति । तदाराधनविधिस्तु श्री मज्जिनप्रभुमूरिकृतकल्पाद्विज्ञेया यदा स महाप्रभुस्तुष्टो भवति तदा प्रदीप हस्तस्तन्मन्दिरात् बहिरागत्य दर्शनेन कृतार्थ - यति जनान् वरांश्च प्रयच्छति । तत्र च द्वारेषु कपाटानि न सन्ति यतस्तत्र कपाटदानेन | कपाटानां देवप्रभया स्वयमेव भंजनं भवति । ---- तत्र च पोपदशमी दिने महोत्सवं भवति सहस्रशो जनास्मिन् पर्वणि तत्र गत्वा दर्शना| दिना पापान्नाशयन्ति । तत् स्नानजलेन नेत्रक्षालनात् अक्षिरोगाः नश्यन्ति प्रोक्षणेन च ज्वरा विलयं यान्ति - विशेषतः पोषदशमी एवास्य पर्व इति पोषदशमी व्याख्यानं । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ----
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy