________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
अथ मेरुत्रयोदशीव्याख्यानं प्रारभ्यते । मेरुदेव्याः सुतं नत्वा स्मृत्वा सटरुभारतीम् ।
मरुत्रयोदशीपर्व व्याख्यानं लिख्यते मया ॥इहाष्ट महापातहिार्य विराजितेन जगहरुणा श्रीवर्द्धमानस्वामिना श्रीगोतमादीना रामग्रे यथा माघकृष्णत्रयोदश्याः महात्म्यमुक्तं तदेव परम्परातः श्रवणपथमागतम
स्माभिरप्युच्यते । | श्रीऋषभदवेजिननाथयोरन्तरे पञ्चाशलक्षकोटिसागरोपमानि व्यतिक्रान्तानि, तन्मध्ये अयोध्यानगीं इक्ष्वाकुवंशभव अनन्तवीर्यो नाम राजासीत् स च बहुलहस्त्यश्वरथपदातिनायकः परमप्रतापी अभवत् । तस्य पञ्चाशतमिताः पत्न्यस्तासु प्रियमती नामका राज्ञी । महिषी धनञ्जयो नाम चतुरो बुद्धिनिधिश्च महामात्यो अभवत् । एकदा सुखेन राज्यं ।
For Private and Personal Use Only