SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पालयतोनन्तवीर्यस्य मनसि ईदृग्विधा चिन्ता उत्पन्ना यदहो ! ममैकपि पुत्रो नास्ति अतो मय्युपरतेऽस्य राज्यस्य भोक्ता को भविष्यति ? पुत्रं विना शून्यप्रायमेव गृहं इति विचार्य पुत्रोत्पत्यै अनेकविधं यत्नं कुरुते स्म । परं पुत्रोत्पत्तिर्न जाता । अथैकदा तस्मिन्नेवावसरे कोणिक नामा एकस्साधुराहारार्थं राजगृहे समागतस्तं राजदम्पती प्रत्युत्थानपूर्वकं सत्कृत्य शुद्धाहारेण भोजयित्वा करसम्पुटीकृत्य पुत्रोत्पत्युपाय|मपृच्छताम् । मुनिस्तु किञ्चिदपि प्रत्युत्तरं नावदत् । तदा पुनः पृष्टं । ततो मुनिः करुणयोवाच 'राजन् ! पुत्रस्तु भविता परं पङ्गुर्भविष्यति इत्युक्त्वा तुर्णभव स मुनिरगमत्ततो राजा राजपत्नी च भावी पुत्रजन्म आकर्ण्य मुदमवाप । अथ क्रमेण राजपत्नी सगर्भी जाता पूर्णे च दशमे मासि सा कुमारमजीजनत् । राज्ञा च पुत्रजन्मसमये महदुत्सवं कृतं द्वादशे दिवसे च सकलमपि परिवारं भोजयित्वा राजकुमारस्य 'पिंगलराय ' इति For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy