________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'मे० ७०
॥ ७॥
नाम चक्रे । अथ च राजा तं राजकुमारं पंगुं विज्ञाय अन्तःपुरे एव वासयति न कदाचिदपि बहिनिष्कासति येन कोपि तं पश्येत् । यदा कोपि जनः अस्य कारणं पृच्छति चे. देवं ब्रवीति । यदस्य महीयानत्यद्भुतरूपं वर्तते अतो दृष्टिदोषभयान्मया बहिनिष्क्रमणं निषिदं । अत एव सर्वस्मिन्नेव नगरे एषा जन श्रुतिः प्रथिता अभृत् । लोकाश्च एवं ब्रुवते स्म यत्पिङ्गलरायनामा राजकुमारसदृशः पृथिव्यामपरः कोपि रूपवान् न वर्तते । अथास्मिन लोकरवेक्रमेण देशाद्देशान्तरं गते सति सर्व स्मिन्नेव भूमण्डले अस्य रूपलावण्यशोभाऽभवत् । ___ अर्थतस्मिन्नेवकाले अयोध्यानगरीतः सपादशतयोजनानन्तरं मलयनाम देशोस्ति तत्रे. क्ष्वाकुवंशप्रभवः कश्यपगोत्रोद्भवो शतस्थनाम राजा राज्यं कुरुते स्म । तस्य च इन्दुपती नाम्नी पट्टराज्ञी तस्याः कुक्षौ युगसुन्दरी नाम कुमारिकाऽभवत् । सा चाति
७ि४॥
For Private and Personal Use Only