________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टा
॥३६॥
- पुण्यं स्वर्गमोक्षसुखप्रदं भवति, तस्माचतुःपामखिलं गृहव्यापारादिकं परित्यज्य शुभं
कर्म विधेयं । पुनश्चतुःपयां स्नानस्त्रीसङ्गकलहबूतकीड़ापरहास्यमात्सर्यक्रोधादिकपायसंगमप्रमादादि न किमपि कर्तव्यय । प्रिये धपि ममता न विवेया परमे ठिस्मर गादि शुभध्यान विधेयम् । सामायिक पोषयञ्च षष्टाष्टमा नुवं ताश्च कर्तव्यम् । जिनपूजा च । विधेया, इत्थमेतानि पर्वाण्याराधयन् जनः पुण्यान्य यति । ततः क्रमेण कर्माणि क्षप| यित्वा मुक्तिं याति, अतो हे कान्ते ! सप्तभ्यां त्रयोदश्वाञ्च लोकप्रबोध य असं पटहोद||घोषो मदादेशात्प्रजायते । अथर्वशी एतन्नृपाचः श्रुत्वा तन्निश्चयचमत्कृगापि मायाव वनः ।। | प्रपञ्चेन जगाद, हे नाथ ! इदं मनुष्यत्वमिदं रूपं राज्यच्च सर्व तपःक्लेशादिभिस्त्वया कथं । | विडम्ब्यसे, यथेच्छं सुखानि भुक्ष्व पुनर्मानयो भवः क ? क्व च राज्यं, सद्भोगानि चेह शाणि क । इति कर्णयोः स पुतुल्यं तस्यास्तद्वचः श्रुत्वा उवाच । रे रे धर्मनिन्दाम- R॥३६॥
For Private and Personal Use Only