________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिति । तेपि श्रुत्वैतन्मंत्रिचः राजानमाहूय ऋषभदेवसमक्षं विधिना राज्ञः पाणिग्रहणम कुर्वतां । अथ तयोः प्रीतिरसाकृष्टो भृपतिः संसारे तद्भोगमेव सारं मन्यमानः अहर्निशं ताभ्यां सह विविधान् भोगान् भुञ्जानो विस्मृतान्यकृत्यः सुखेन कालं निनाय । एकदा संध्यासमये ताभ्यां संयुत। गवाक्षमारूढः अष्टमी पर्व विज्ञाय परहादिना तदुत्सवाय नगरे घोषणामित्थमकारयत् "मो लोकाः ! वो अष्टमीपर्व भविष्यत्यतस्तदाराधने संलग्न| चित्तास्सर्व एव भवन्तु " - अथ तेपि डिंडिमादिना कुर्वाणां राजाज्ञां विलोक्यावसरं ज्ञात्वा तयोर्ज्यायसी रंभा अजानतीव नृपतिं प्रति अस्था घोषणायाः कारणमपृच्छत् नृपेणोक्तं, प्रिये ! अस्माकं तातेनोक्तं चतुर्दश्यष्टमीरूपं पर्वमस्ति तथा चामा पापर्णमासी अष्टाहिकाद्वयं चतुर्मासीत्रयं पर्युषाणाख्यं वार्षिकं च पर्व एतानि अन्यानि च बहूनि पर्वाण्युक्तानि तान्युपोष्यानि । ज्ञानाराधनार्थं च पंचमी प्रोक्ता एतेषु पर्वदनेषु विहितं
For Private and Personal Use Only