________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ट
३५॥
हयात्रागमनमिति । एवमाकर्ण्य राजमन्त्रीपुलकाङ्गितः प्रत्युवाच हे भद्रे ! युवयोरनेन
| व्या | सूर्ययशसा नृपेण सह सङ्गमो युक्तः यतोऽयं ऋषभस्वामिनः पौत्रो चक्रवर्तिनो भरतस्य । | पुत्रो सर्वकलानिधिMणगणमाण्डितः श्रीमान रूपयौवनसम्पन्नो मूर्तिमान काम इवास्ति । ऋषभदेवो निश्चयं युवयोरुपरि तुष्टः यतो अनायासेनैवदृशो वरः सम्प्राप्तः । ते इत्थं मन्त्रिाचः | श्रुत्वा प्रत्यूचतुः। आवां हि स्वाधीनंबरं विहाय अन्यं पति नैवाश्रयावहे यतः स एव आवां पतिर्भवितुमर्हति य बावयोर्वाचमन्ययान कुर्यात्, इत्येव नः पगमस्ति । यदि | भवद्राजा स्वीकुर्याच्चेद्गृण्हातु पाणिमावयोः । मन्त्री इत्थं प्रतिज्ञामाकर्ण्य राज्ञः समीप मागत्याकथयत् । राजा तु ओमित्युक्त्वा स्वीचके मन्त्री नृपाज्ञया तयोः समीपमागत्य नृपः प्रतिज्ञां निवेद्योवाच, भवत्वावयानुर्पणे पाणिग्रहणं यतः सर्वमिदमङ्गकिरोति भूपालः पुनरहमपि आवयोविश्वासार्थ ब्रवीमि यद्यावयोर्वचः न विवास्यति चेन्मया स निषेच्यो भने
३५॥
For Private and Personal Use Only