________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
K के विलोक्य तटिभंगविमुक्तकाममाणैर्विद्धहृदयो नृपरित्यमचिन्तयम् । अहो एतयोरिद-| | मद्रुतं रूपं वस्य भाग्यवतः भोगाय भविष्यति । इति मनसि मुहुर्मुहुर्ध्यायन जात | हृच्छयः देवं प्रगम्य चैत्यावहिः समागत्य एतयोः कुमारिकयोः कुलादिकं ज्ञातुं मन्त्रिणं प्रेषयामास । सोपि राजाज्ञप्तस्तत्र पुनः गत्वा सुधामधुरया वाचा इदमपृच्छत्, हे कन्यके !
युवां के ? युवयोः पतिश्च कः ? किमर्थमिहागमनं कृतमिति सर्व वदतात्-इति तद्वचःश्रुत्वा || तयोरेका उवाच, भो राजमन्त्रिन् ! आवां मणिचूडनानो विद्याधरस्य पुन्यौ स्वः ।आबा- ||
ल्यादेवं गानवादनकलास्वेवादरखत्यो अभूव किन्तु क्रमेण प्राप्तयौवने वीक्ष्यास्मत्पिता | | वरान्वेषणार्थमनेकविधै प्रयत्न कराति परं न ह्यद्यापि सदृशस्य वरस्य लाभःसम्प्राप्तः । अत एव स्वसदृशं पतिमलभमाने अर्हचैत्यानां दर्शनवन्दनादिभिः खं जन्म सफलीकर्तुमिच्छन्यो । अस्मिन् अयोध्यावानि ऋषभदेवचैत्ये मनेपितलाभाय भगवतो देवस्य सेवाकरणसमी
For Private and Personal Use Only