SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा० घटिता इव निश्चलनेत्रा बभूवुः । अस्मिन्नेवावसरे सूर्ययशो नृपः चतुरंगिण्या सेनया परिपतो मार्गे गच्छन् तदडुतं गानं श्रुत्वा विस्मयाविष्टः सन् तत्रैव क्षणमात्र तस्थौ । यतो सेनायाः बाजिगजादयोऽपि तद्गानश्रवणात् पदमात्रमपि प्रसर्पितु मसमर्था श बभूवुः । स नृपोऽपि एवं विधमदृष्टवमाश्चर्यं विलोक्यामात्यप्रति सादरमुवाच, भो मंत्रिन् ! संसारे गानतुल्यः किमपि श्रवणसुखदं वस्तु न विद्यते | यच्छ्रवणादिमे पशवोपि ईदृग्विमोहिताश्चित्रलिखिता इव तिष्ठन्ति, गानेन देवदानवनृपकाकी मियादयोऽपि वशीभवन्ति किमुतान्याः मानुष्यः, ? अतो वयमपि अस्मिनृषभदेवचैत्य । देवं नमस्कतु यामस्तत्र च गत्तास्याः सुन्दर्याः गानं शृण्म इति मन्त्रिणमामंत्र्य तद्गानमूर्च्छनादिमोहितो महीपालः मन्त्रिणा सह तस्मिन् जिनचैत्यान्तरे जगाम । अथ च तत्र हस्तयोर्वीणां निम्रत्यौ गीतध्वनि कुर्वत्यौ कामभार्ये इव रूपलावण्ययुक्ते कुमारि- ॥३४॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy