SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य तपसि दृढनिष्ठां विलोक्य महीयान्ममाश्चयोजातः । यदि सूर्यः पूर्वदिशम-| |तिक्रम्य पश्चिमायामभ्युदयेत् तथा च मेवातैः कम्पेत् समुद्रो मर्यादां | त्यजेत् कल्पवृक्षो वा निष्फलो भवेत् तथापि एषः कण्ठगतैः प्राणैरपि जिनाज्ञावत् स्वकृतं निश्चयं न त्यजति '-उर्वशी इत्थमिन्द्रवचः श्रुत्वा किंचिन्मनास विचार्य | प्रत्युत्तरमुवाच - हे स्वामिन ! युक्तज्ञस्त्वं भूत्वा मनुष्याणां निश्चयं किं श्लाघसे ? यः सप्त धातुनिष्पनशरीरो अन्नजीवकः स देवरेप्यचाल्यः इति कः श्रद्दधेत् महानरसपूरेण केषां विवेकप्रमुखा गुणा न विलयं यान्ति ? तत्र गत्वा तमवश्यं सद्यो वताभ्रंशयिष्ये इति प्रतिज्ञां विधाय रंभया सहिता उर्वशी हस्तेन बीणां दधाना स्वर्गादमिमवतरति स्म । आगत्य च अयोध्यानिकटवर्तिन्युद्याने श्रीऋषभदेव स्वामिनो मंदिरे मोहोत्यादकं रूपं कृत्वा गायति स्म । तद्गानमोहिताः पक्षिमृगसर्पाद्या आप आलेख्यलिखिता इव पापा For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy