SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टा० ३३ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | इंद्रेणोपटोकितं राजमुकटं च शिरसि धृतवान् तन्मुकटप्रभावेण स नृपः सुरासुरसेव्यो बभूव । तस्य च राधावेधपणात्प्राप्ता कनकविद्याधरपुत्री जयश्रीर्नाम पट्टराज्ञी आसीत् अन्याश्च बहवो पत्न्यश्चासन् । स राजा चतुःपर्वी विशेषेणाष्टमीं चतुर्दशी च प्रत्याख्यान| पपादितसा अरावयति स्म । अथैकदासौ धर्मेन्द्रः सुधर्मा सभामाश्रितो ज्ञानात्तन्निश्वयं ज्ञात्वा चमत्कृतिं प्राप । तदोशी देवी विश्ववशीकरणसामर्थ्यं विभ्राणा अकस्मादेव | देवसभायां सुखासीनस्य सुरेन्द्रस्य शिरःकम्प दृष्ट्वा चकितमनासती प्रोवाच स्वामिन्! सांप्रत| मकारणमेव कुतः श्रीमतां शिरः कंपः ? किंनिमित्तमिदानीं तुष्टेन भवता शिरः कम्पितः अस्य कारणं श्रोतुं चलाती मम समीहास्ति । इन्द्रोवाच । मयाधुनाज्ञानदृष्ट्या भरतक्षेत्रे ऋषभस्वामिनः पौत्रो चक्रवर्तिनो भरतस्य च पुत्रो अयोध्याधिपः सूर्ययशोनाम राजा सात्वि कानां शिरोमणिः । स चाष्टमीचतुर्दशी पर्वणस्तपः- प्रभावादिदानीं सुरासुरैरप्यप्रधर्षोस्ति । 66 For Private and Personal Use Only व्याव ॥ ३३ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy