________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातु०
व्या०
| चारेण खिन्नैर्मूलमंत्रिभिर्जितशत्रुर्नृपः पञ्जरानिष्कास्य राज्ये स्थापितः दत्तस्तु बला द्वध्वा राज्ञे समर्पितो राज्ञा च शंकुभ्यां प्रक्षिप्य अधोग्निं प्रज्वाल्य श्वानान्विमुच्य कदर्थित-R स्तेन मृतो नरकं प्राप्तः । आचार्यस्तु बहुधा सम्मानितः । इति कालिकाचार्यसत्योक्ती दृष्टान्तः ॥ ३ ॥
अथस्तोकाक्षरैर्महातत्वज्ञाने विलातिपुत्रदृष्टान्तः । यथा । राजगृहनगाँ धनदत्तनामा व्यावहारिक स्तस्य चत्वारः पुत्राः सुसुमा नामैका पुत्री विलाती नामैको दासश्वासीत् । एकदा स श्रेष्ठी स्वकीयमेकं पुत्रं दुराचारिणं विज्ञाय गृहाबहिनि| कासितवान् । सोपि ततो निःसृत्य चौखल्यांगत्वा स्थितः अथान्यदा स विलातीपुत्रो | बहुभिश्चौरैस्सह चौथं राजगृहनगर्यां गत्वा तत्र स्वयं तच्छ्रेष्टिगृहं प्रविश्य सुसमा | नाम्नी कन्यामादाय तृणं गृहान्निर्गतस्तावत् स श्रेष्ठिरपि कन्यानयानाथ पुत्रैस्सहित
॥६॥
For Private and Personal Use Only