________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| प्रभुतया धर्मेjया च सक्रोधं श्रीगुरुभ्यो यज्ञफलं पृष्टे सति गुरुमिधैर्य मवलम्ब्य | “ यज्ञो हिंसायाः फलं नरक” मिति सत्यमेव वचः प्रोक्तम् । न पुनरन्यथा । ततः कोत्र | प्रत्ययः इति तेन पुनः पृष्टे सति सूरिणोक्तं तस्मिन्नेव इतः सप्तमे दिने तव मुखे अकस्माद्विष्टा पतिष्यति ततोति क्रुद्धेन दत्तेनातं त्वं कथं मरिष्यसि । गुरुणोक्तं । अहं समाधि नैव मरिष्यामि मृतोपि च स्वर्ग गन्तास्मि । तदा दत्तः हुंकृतिस्सन तत उत्थाय सूरिभिः स्वभटैः रक्षितो स्वगृहमागत्य प्रच्छन्नं स्थितः। ततः स दत्तो मतिमोहात्सप्तममपि दिनमष्टमं । | मन्वानः अद्याचार्यप्राणैः शान्तिकं कुर्वे इति विचिन्त्य गृहानिर्गतः । तदा एको मालिकः |
पुर्या प्रविशन् कार्याकुलत्वात् राजमार्गे एव मलोत्सर्ग कृत्वा तन्मलं पुष्पैराच्छादया- | | मास । तावत्तत्रैव मार्गे गच्छतो दत्तस्य अश्वखुरः क्षिप्त्वा साविष्टा मुखे पतिता तदास्वादतश्चमत्कृतो तत्सप्तमं दिनं विज्ञाय विषण्णः सन् पश्चानिवृत्तः। तदा एतस्य बहुविधदुरा
For Private and Personal Use Only