________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तदन्वधावत् । एवं कियति मार्गेतिकान्ते श्रेष्ठिनमत्यासन्न मागतं वीक्ष्य भीतेन विलातीपुत्रेण सुसमामस्तकं छित्वा करे प्रगृह्य द्वितीयकरे च रुधिरालिप्तं खड्गमादाय पर्वतोपरि | आरुरुहे । स श्रेष्ठी तु तत्स्वरूपं दृष्ट्वा विषण्णः सन् प्रत्यगात् । अथ विलातीपुत्र एतादृशेन
भयंकररूपंग गच्छन् मार्गे कायोत्सर्थं कमपि साधु स्थितं विलोक्यमित्थमुवाच । | भो मुण्डिन् ! धर्म कथय नोचेदनेनैव खड्गेन तवापि शिरश्छेत्स्ये । साधु| रस्यैतादृशं भीषणरूपं दृष्ट्वा झटिति ' नमो अरिहन्ताण " मितिपदमुच्चार्य
आकाशे उड्डीय उपशम (१) विवेक ( २ ) संवरे ( ३ ) तिपदत्रयात्मकं धर्म तदने | चोक्त्वा निर्गतः । निर्गते साधी विलातीपुत्रस्तदर्थं चिन्तयन् स्वात्मनि तन्मध्यगमेकमपि गुगमपश्यमानः तत्प्राप्त्यर्थं समपरिणामें धृत्वा करस्थखड्गादिकं तत्रैव परित्यज्य मुनिस्थाने एव कायोत्सर्गार्थं तस्थौ । तदा तच्छरीरालिप्तरुधिरादिगंधादुपागतेन
For Private and Personal Use Only