________________
Shri Mahavir Jain Aradhana Kendra
का०पू०
॥ ५९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वयोर्भ्रात्रोर्द्वादशवर्षाणि यावन्महद्युद्धमभूत् । तस्मिंश्च संग्रामे मनुजाश्वगजशरी रै भूमिर्व्याप्ता तेषां रुधिरेण च महती नदी प्रचलिता । एतस्मिन्नेव युद्धकाले एकदा द्रावडो वनक्रीडार्थं नानाद्रुमलताकीर्णवनप्रदेशे विहरन् केषांचिन्महर्षीणामाश्रमं जगाम तच्च नानापुष्पफलाकीर्णे पक्षिसंघविराजितंजलनिर्झरितसरोभिश्शोभितमाश्रमं विलोक्य अश्वादुत्तीर्य्यं तत्र गत्वा भक्त्या मुनीन अभिवाद्य तेषां पार्श्वे तदनुज्ञातः स्वोचितस्थाने तस्थौ । स च मुनिसंघ एतस्मिन् समये धर्मचर्चा कुरुते स्म, तत्र चैको गुरुः सर्वेषां श्रृण्वतां संसारासारतां कथयति । उक्तञ्च गय कन्न चञ्चलाई | अमरचि ताइ राइ लच्छीए । जीवा सकम्प कलमतु भरिय भरातो पडंति अहे, ' इत्यादि धर्मोपदेशं तेषां मुखाच्छ्रुत्वा संसारमसारं ज्ञात्वा क्षणमात्रेणैव समुत्पन्नज्ञानः राज्याशां क्रोधञ्च परित्यज्य मनस्येवमचिन्तयत् । अहो ? मम जीवनं
<"
For Private and Personal Use Only
व्या●
।। ५९ ॥