________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धिक यतो एक एव मम भ्राता तेन सहाहं युद्धं करोमि. युध्यमानस्य च द्वादशवर्षाणि गतानि । राज्यलोभादेवेदं क्षणभंगुरशरारं पाप इग्विधमनिष्टं मया |क्रियते एवं विचार्य तापसाश्रमादुत्थाय तूर्गमश्वमारुह्यापराधक्षमापनार्थं समातुस्तमी
पमागच्छति स्म । अथ च वारखिलोपि शुद्धभावेन ज्येष्टभ्रातरमागतं विलोक्य |||झटिति तच्चरणावगृहीता स च द्रवडो बाष्पपूर्ण नयनः स्नेहाहृदय स्तमुत्थाय उवाच K हे भ्रातः ! इदं सर्वमेव राज्यं त्वमेव गृहाण यतोहं परित्यज्ये संसारं दीक्षा Kगृहीष्ये । इति श्रुत्वा वारखिलं, प्रत्युवाच । एवञ्चेदहमपि राज्यं न गृहीष्यामि एवं
तो द्वावेव परस्परं सम्भाष्य सर्व राज्यमपत्येभ्यो विभज्यार्द्धमद्धं दत्वा जातवैराज्ञी ||तो भ्रातरौ पञ्चकोटि क्षत्रियपरिवृतो तेषामेवतापपाणामाश्रमं गत्वा तेभ्यो दीक्षा ? HK प्रगृह्य तपश्चर्या चक्रतुः । अथ च तौ वल्कलचीरधारिगौ कन्दमूलफलाहारिणौ त
For Private and Personal Use Only