________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
व्यास
"
सा कृशशरीरो जातौ । ततः कियता कालेन चित्माधवस्तीर्थयात्रां कुर्वन्तो तेन मार्गेण गच्छन्तस्तस्मिन्नेव वने समायाताः तावपि तान महात्मनस्समागतान वि.IN
लोक्य बहुमानपुरस्सरं नमस्कृत्य कन्दमूलादिभिस्सत्कारादिकं चक्रतुः । अथ ते || P/sपि साधवो गमनागमनसमयं विचार्य तत्रैवैकस्य महतस्तरोर्मूले भूमिं प्रमार्ण्य आ-IAL
सनानि स्थापयामासुः । द्रवडवारखिल्लावपि तेषां सेवां कुर्वन्तो तत्रैव तेषां सम्मुख | A// उपविष्टौ ततस्तस्मिन्नेवावसरे तरुशाखात एकश्चटकः मुखाग्रेऽकस्मात पतित अथ तेष्वेको मुनिर्विगतायुषं तं चटकं विज्ञाय झटित्युत्थापयित्वा तस्य कर्णे नवनकारमन्त्रमश्रावयत्. विमलगिरेश्चापि महिमा कथिता ततः स चटकः सद्य एवनष्टीकल्विषो जातवैराज्ञो भूत्वा क्षणात् तद्धर्मोपदेशधारणया चटकशरीरं विहाय मुहुर्तान्तरेणदिव्यं देवशरीरं लब्ध्वा तत्रागत्य मुनेः पादावभिवन्द्य तेनाज्ञप्तस्तच्छन्मुख एवोपविशत् । वड
For Private and Personal Use Only