________________
Shri Mahavir Jain Aradhana Kendra
का०
॥ ५७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
श्री सिद्धाचलतीर्थशं, नत्वा श्रीऋषभं प्रभुं ॥ कार्तिकी पूर्णिमायाश्च व्याख्यानं वक्ष्यते मया ॥ १ ॥ सिद्धी विझ्झाय चक्की नमिविनयिमुणिः पुंडरीको मुनिन्दो ॥ बालप्रद्युम्नशंबुः भरहसुकमणिः शैलदेशेत्तसिद्धाः || रामो कोडीय पञ्च द्रविड ननवई नारदो पांडुपुत्ताः । मुत्ता एवं अणेगे विमलगिरिमहं तित्थमेयं नमामि ॥ २ ॥ व्याख्या | भो भव्याः ! एतादृशं पापकर्ममलपरिहारकं श्रीविमलाचलतीर्थं ( नमामि ) यस्मिन् तीर्थोपरि विद्याधर चक्रवर्ती भरतस्तथा च नमि विनमि मुनि पुंडरीक मुनीन्द्र वाल प्रद्युम्न शत्रु शुक राम पञ्चद्रविड नारद पांडुपुत्राद्याः नवरा अनशनादिकं विधाय अष्टकर्मभिविनिर्मुक्तास्सन्तः परमपदं प्राप्ताः तमहं सिद्धशैलतीर्थ
For Private and Personal Use Only
॥ ५२ ॥