________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनोवाक्कायभिर्नमामि । यस्मिंश्च कार्तिकप्तर्णिमाया आगते शत्रुजयगिरिसन्मुखदिशां । गत्वा चैत्यवन्दनादिकरणेन महती धर्मबुद्धिर्भवति पुनश्च यस्मिन् कार्तिकपूर्णिमा |दिने अनेके महात्मानस्तच्छैलेन्द्रशिखरारोहणेनैव परं पदं प्राप्ताः । तदृष्टान्तोयथा । 2॥ अस्य जम्बूद्वीपस्य दक्षिणार्द्धखंडे इक्ष्वाकूणां भूमौ महात्मा नाभि नामा नपो-I
ह्यभूत् । तस्य च मेरुदेवीनाम भार्या तस्या उदरकन्दरायां श्रीप्रथमजिनावतार ऋषभ-2 | देवो बभूव । स च पूर्व वर्षषट्लक्षाणि यावत् कुमारपदे एव स्थितः परं तदनंतरं | इन्द्रेणानीते सुनन्दासुमङ्गलानाम्न्यौ द्वे भायें समुद्राहयत्-तयोश्च क्रमेण भरत| बाहुबलाद्याः शतपुत्राः बभूवुः द्वे च कन्यके अभूताम् । अथ च तान् सर्वानव सम्प्राप्तयौवनान् राज्यभारवहनसमर्थान् विज्ञाय स्वयं षष्टिलक्षवर्षाणि यावदाज्यं पालयित्वा पुत्रेभ्यः स्वं राज्यं विभज्य भरतनामानं ज्येष्ठपुत्रं स्वसिंहासने समुपवेशयत्
For Private and Personal Use Only