SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनोवाक्कायभिर्नमामि । यस्मिंश्च कार्तिकप्तर्णिमाया आगते शत्रुजयगिरिसन्मुखदिशां । गत्वा चैत्यवन्दनादिकरणेन महती धर्मबुद्धिर्भवति पुनश्च यस्मिन् कार्तिकपूर्णिमा |दिने अनेके महात्मानस्तच्छैलेन्द्रशिखरारोहणेनैव परं पदं प्राप्ताः । तदृष्टान्तोयथा । 2॥ अस्य जम्बूद्वीपस्य दक्षिणार्द्धखंडे इक्ष्वाकूणां भूमौ महात्मा नाभि नामा नपो-I ह्यभूत् । तस्य च मेरुदेवीनाम भार्या तस्या उदरकन्दरायां श्रीप्रथमजिनावतार ऋषभ-2 | देवो बभूव । स च पूर्व वर्षषट्लक्षाणि यावत् कुमारपदे एव स्थितः परं तदनंतरं | इन्द्रेणानीते सुनन्दासुमङ्गलानाम्न्यौ द्वे भायें समुद्राहयत्-तयोश्च क्रमेण भरत| बाहुबलाद्याः शतपुत्राः बभूवुः द्वे च कन्यके अभूताम् । अथ च तान् सर्वानव सम्प्राप्तयौवनान् राज्यभारवहनसमर्थान् विज्ञाय स्वयं षष्टिलक्षवर्षाणि यावदाज्यं पालयित्वा पुत्रेभ्यः स्वं राज्यं विभज्य भरतनामानं ज्येष्ठपुत्रं स्वसिंहासने समुपवेशयत् For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy