SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra का०पू० * ५८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्येभ्यश्च पृथक् पृथक् देशान् ददौ । येषां नामतो त एव देशाः विख्याता अभवन्। तेष्वेको द्रावड़ीति नामाप्यासीत् यस्य नाम्ना द्रविडदेशः प्रथितोऽभून्ः | स च महात्मा ऋषभस्वामी दीक्षां गृहीत्वा अनेककोटिशिष्यवृन्दपरिवारितो देवेर्गीयमानमहिमो पृथिव्यां पर्यटन् कालेन केवलज्ञानं लब्धा परमपदं प्राप । अथ स द्रविडदेशाधिपो द्रावड ः पित्रा दत्तं राज्यं बुभुजे तस्य च स्वनायी सार्द्धं विषयसुखान्भुञ्जानस्य द्वौ पुत्रौ बभूवतुस्तयोश्च ज्येष्ठो द्रावडः लघिष्ठश्च वारखिल इति तौ द्वावेव सञ्जातयौवनौ विज्ञाय उदाहितौ । अथ च तावपि स्वस्वपत्नीभ्यां विषयसुखं बुभुजाते । तयोरपि पुत्रा उत्पन्नास्ते च कालेन चन्द्रक - लावदर्द्धमानाः यौवनं प्राप्य बवृधिरे । अथ च ज्ञानि नाम्वरो भरतः भुक्तभोगान भ्रान विज्ञाय स्वयमुत्पन्नवैराज्ञस्तेषामवबाधाय दूतमाहूय प्राहिणोत - स च दूतः For Private and Personal Use Only व्या० ।। ५८ ।
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy