________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीनां श्रीमतीनां श्रीलक्ष्मी श्री साध्वीनामनुमत्या स्वगुरु श्रीसिंह श्रीमहासाध्वी स्मारकत्वेनाङ्करि । तभावमाससाद ।
ततश्च पूर्वोक्तानां परमगुरूणां चरणपङ्कजचञ्चरीकायमाणया प्रतापश्रिया, मानश्रिया | देवश्रिया, विमलश्रिया, प्रेमश्रिया, ज्ञानश्रिया च अन्याभिश्च ताभिस्ताभिस्तदीयशिष्याभिः | समुपदिष्टा अचरजवाई, लादूबाई, मक्खूबाई, इत्यादिकाः परमश्राविका एतन्मुद्रणोपयुक्तं द्रव्यं स्वस्वकोशात्संचित्य ददुरिति समुदितोदारभावास्ताः कथनावसरज्ञैः प्रशस्याः ।
किञ्च शैलान्तनिवासी जैनक्षत्रियगौडवंशावतंसः प्रथितकीर्तिराशिः शेरसिंह महोदयोऽपि अत्र विषये प्रशंसास्पदनामर्हति यतोऽस्य मुद्रापणविधौ परोपकारपरायणचत स्केनानेन सुधियाऽतिमहता प्रयत्नेन स्वकार्यजातं विहाय सहर्ष सहायता प्रदत्ता ।
एतच्च मुम्बा पुरवास्तव्धन पण्डितवरराजमित्र गुरुदत्तशर्मणा शोभनरीत्यैव संशोधि तम् पाश्चात्य शुद्धिपत्रविधाने साहाय्यमापादयताऽनुक्रमणिकादि च विरचयता योधपुरा निवा| सिना तत्रत्यराजकीय पाठशाला प्रधानाध्यापकेन दाधीच दधिमथ कासल्योपाख्यधीर धुरीण
For Private and Personal Use Only