SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ० ७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | वचः श्रुत्वा उर्वशी मोहमायां कुर्वतीत्थं बभाषे । स्वामिन् ! भवतः कायक्लेशो माभूत | मया तु प्रेमरसत एवैतद्वचः प्रोक्तं । तस्मात् मा क्रुधः यतः पूर्वमेव पितृवाक्यवि| मुखीभ्यामावाभ्यां स्वच्छन्दचारी वरो न वृतः सांप्रतं पूर्वकर्मविपाकादस्माभिस्त्वमेव वृतः | अतो मद्वचनविरुद्धाचरणादद्यावयोः संसारसौख्यं सर्वमेवा कस्मादिदानीं गतं । यदिस्वाधीन पुरुषस्य संयोगो भवेत्तदैव स्त्रीणां सांसारिकसुखः स्यात्, अन्यथा तु रात्रिदिवस | संयोगवत्तयोर्विडंबनमात्र एवास्ति । हे स्वामिन्! पाणिग्रहणसमये तत्र नाभेयजिनस्य | पुरस्तात्त्वया मद्राक्यपालनरूपः पणोऽङ्गीकृतस्तदेव त्वत्परीक्षार्यं मयाययाचितः किन्तु भवानीद्यग्विधेनैवापीयसा वाक्येन क्रोधवशंगतः अत एवाहमद्य सुखात् शीलाच्चापि उभयतो भ्रष्टा अतो मम चिताग्निसेवनमेव वरं शरणं चास्ति । इति विषण्णवदनायास्तस्याः | क्रोधाग्निपूर्ण वचः श्रुत्वा तन्मग्नमानसो नृपः स्वकीयां प्रतिज्ञां स्मरन् इदमुवाच । For Private and Personal Use Only व्या० ॥ ३७ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy