________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या
.
K/ने मासि भंडभावमाश्रित्य अश्लीलादिवाक्यानिभाषमाणास्त्यक्तलज्जा असभ्याचरणमाचरन्तः K | भस्मकर्दमादिना देहमालिप्य भरटप्राया भूत्वा परिभ्रमन्ति स्म । अत एव होलिकाद्वितीय ||
दिने सर्वान् जनान भरटप्रायान् कारयितुमिदं धूलिकापर्व समुत्पन्न- तेन सा प्रसन्नाभूत्वा । IR स्वस्थानं गता।
इत्थं वृथैवोत्पन्नं होलिकापर्व विज्ञाय सुधीभिर्भव्यात्मभिस्तन्नकर्तव्यं किन्त्वस्मिन् || पर्वणि भव्यात्माभिः श्रावकै जिनधर्म एवाराध्यः यतः सएवात्र जगतीष्टार्थसाधकः कल्याणकृच्चवर्तते इति होलिकाप्रवन्धः ।
संवद्वाणकृशानुसिद्धिवसुधा ( १८३५) संख्य नभस्ये सिते
पक्षे पावनपञ्चमीसुदिवसे पायेधि संज्ञे पुरे ॥ श्रीमच्छ्री जिनलाभ सूरिंगण भृत्तुल्यप्रतापोद्धरे ।
cહા
For Private and Personal Use Only