SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | प्रकाशं कुर्वन्तः स्वानि लोकानेि ययुः नित एव एतद दीपमाला पर्व अतीवो - त्कृष्टं जातं अतः सर्वैरेव श्रावकै स्मित् पर्वणि । महोत्सवः कार्यः दीपमाला च कर्तव्या चैत्येषु नानाविधानि मङ्गलानि कार्याणि केशरचन्दनकर्पूरीगुरुभिर्देवपूजां विधाय | श्री गौतमस्वामिनश्च यथाशक्ति पष्टादितपसाराधनं कार्यं दीपमालिकामहात्म्यञ्च श्रोतव्यम् | एवमस्मिन् दिने महोत्सव देवताराधनादि दिव्यकर्म कुर्वतां धार्मिकाणां वषैकं यावत् श्रीमहावीरः मनोवाञ्छितानि पूरयति । अस्य पर्वणः समुत्सवप्रभावात्, आरोग्यतां सुखं समृद्धिं लब्ध्वा लोकाः सर्वसम्पद्भाजो सुखिनश्च भवन्ति । इति दपिमालिका | महात्म्यव्याख्यानं समाप्तम् । 1 For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy