________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्बेन सहात्रैव सिद्धिं गतः श्रीमदाराजस्य दशरथस्य भरताख्यः सुत अपि शिवत्वं प्राप्तः । श्रीशुकशैलकपंथिनश्वापि मुक्ति प्राप्ताः । तथा च श्रीरामपञ्चद्रवनरपतिनारदाद्या | महात्मानश्च मुक्तिं प्राप्ता: । पाण्डवा अप्यस्मिन्नेव सिद्धाचले परमपदं याताः ।
चैत्र पूर्णिमादिने उपवास विधाय श्रीसिद्धाचले गत्वा पूजाध्यानादिकं ये प्राणिनः कुर्वन्ति ते महात्मानः नरकतिर्यग्गतिविच्छेदं नयन्ति । इत्येतत्पर्वाराधनस्वरूपमुक्तं अतस्तद्दिने श्रीगुरोराज्ञया मन्त्राक्षरपूतं स्नानजलं गृहीत्वा ये नराः श्री ऋषभदेवाराधनं कुर्वन्ति त ऋद्धिं वृद्धिं सुखञ्च प्राप्नुवन्ति । अस्मिन्पर्वणि केचन दानं ददति केचित् तपस्तपन्ति के - | चन भावं भावयन्ति केचिच्च शास्त्रान् शृण्वन्ति तेन परमश्रेयो लभन्ते । इति चैत्री व्याख्यानं ॥
नन्दरससिद्धचन्द्रप्रामिते वत्सरे वरे । इयं व्याख्या गुणग्राह्या चैत्रशुक्लाष्टमीतिथौ । | ॥ १ ॥ दुर्गे जैशलमेरौ च कृतावासेन धीमता । गुणिनामरचन्द्रेण वाचकेन सुसाधुना ॥ २ ॥
For Private and Personal Use Only