SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥७१॥ पौ० द० अर्थकदा स पारसश्रावको बहि मिं गतस्तत्रैकं पाषाणमम्लानपुष्पमण्डितं तवत्या या० भूमिञ्च सचिक्कणां विलोक्य चकितमनाः स्वगृहमापत्य चिंतयति स्म । अस्मिन्नेवावसरे तस्यैका गोर्गोपालेन वने नीयमाना सायान्हे गृहं प्रत्यागतवती दुग्धदोहाऽऽसीत् तां निदुग्धां विलोक्य गोपालमाहूय तस्यैव चौर्य विज्ञाय तमताडयत् तदा गोपालेनोक्तं स्वामिन् । नह्यत्र ममापराधमास्ति यत इयं धेनुः स्वयमेव वने दुग्धं प्रस्रवति मद्वचनमिदं मिथ्यैव जा नासि चेन्मया सह तत्र गत्वा दर्शयतु भवान् । इत्याकर्ण्य सः श्रावकस्तदनु वने--M Asगच्छत् ततो द्वावेव तो तस्याः गार्गे गत्वा स्वयं तत्रैकस्मिन् प्रदेशे दुग्धं प्रसवंती गां विलोक्य जातविस्म यो गृहमगमताम् । I स च श्रावकः प्रभाते गुरूणां समीपे गत्वा तत्कारणमपृच्छ गुरुश्च । ध्यानेनैतद्वि लोक्य तत्रार्हती काचन प्रतिमां ज्ञात्वा तेन सह तस्मिन् बमप्रदेशे समागत्य का ७१ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy