SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रस्थाः श्रावकाररववक्ष्यमाणविधिना धर्ममाचरन्तस्तिष्ठन्ति स्म । तच्च । व्याख्यानश्रवणं |जिनौकसि गतिनित्यं गुरोर्वन्दनं । प्रत्याख्यानविधानमागमगिरां चित्त चिरं स्थापनं । कल्याणोदितमात्मशक्तितपसा सम्वत्सगराधनं । श्रद्धा अन्मफलं सदेतिजगृहुः श्रीसूरिपा दान्ति ॥-एवं चातुर्मासमतिवाह्य ते महात्मानः फलवादिपुरे मासकल्पकरणाय । Kगताः । तत्र चैको निःस्वः पारस नामा श्रावकः प्रतिदिनं धर्ममेवाचरन् तिष्ठति परं त स्मिन् सर्व एवं श्रावकगुणा आसन् । श्रावकगुमास्तूक्ताः । योगशास्त्रे तदित्थम् ।। न्यायसम्पन्न विभवः शिष्टाचारप्रशंमकः । कुलशीलसमैस्साई कृतोद्वाहोऽन्यगोत्रजैः ॥१॥ पापभीरुः प्रसिद्धश्च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः ॥ २॥ सदा कुलोचितं कुर्वन् व्ययं वित्तानुसारतः । अष्टविधगुणैर्युक्तं शृण्वानो ध. ममन्वहं ॥ ३ ॥ बहुदर्शी विशेक्षा कृतज्ञो लोकवल्लभः ।। सलजः सबलः सौम्यः | परोपकृतिकर्मकृत् ॥ ४ ॥ इति For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy