________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्तव्या। साचेत्थं । श्रीजिनगृहं गत्वा शुद्धभावेन भगवदर्शनं कार्यम् । भगवन्मुद्रां | विलोक्य तद्गुणगणस्मरणं विधेयम् । तत्फलं यथा । 'दर्शनाडुरितध्वंसी वन्दनाद्वाञ्छि
तप्रदः । पूजनात्पूरकश्रीणां जिनः साक्षात् सुरद्रुमः " ॥ १ ॥ पुनः श्रीजिनदर्शनादेव । |बहूनां भव्यानां बोधिबीजावाप्तिर्भवत्याईकुमारवत् । तद्वृत्तान्तो यथा।
अस्य भरतक्षेत्रस्य समुद्रतीरे अद्रको नाम यवनदेशोस्ति, तत्राकनाम नगरं तस्या| द्रकोनाम गजासीत् । तस्य राज्ञ आईक नाम्नी पट्टराज्ञी तयोराईकुमारो नाम पुत्रो बभूव ।। स च राजकुमारः क्रमेण संप्राप्तयौवनः स्वेच्छया मनोज्ञान् भोगान् भुञ्जानः सुखेन तिष्ठतिस्म । तस्य चाईकराज्ञः श्रेणकनाम्नेः कस्यचिद्राज्ञः सह परम्परागता परमा प्रीतिरासीत् | एकदा श्रेणिकनृपः प्रचुरं प्राभृतं प्रगुणीकृत्य आर्द्रराजप्तमीपे स्वामात्यं प्रैषीत् । स चामात्योपि कियद्भिर्दिनस्तत्र गतः । आद्रकनृपेण बहुमानपुरस्सरं सम्भापितस्सत्कृतश्च ।
For Private and Personal Use Only