________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
२३॥
| तान्युपनीतानि प्राभृतानि राजाग्रे समर्प्य तदनुज्ञातः प्रत्याजगाम । आईकस्तंप्रत्यागतं दृष्ट्वा पप्रच्छ भो मंत्रिन ! मद्वंधोः श्रेणिकस्य कुशलं वर्तते तच्छुत्वा तेन सर्व तत्रत्यकुशलवृत्तादिकं निवेदितं । तदाकर्ण्य राज्ञो मनसि परमानन्दो जातः । आईककुमारस्तस्मिन्नगावसरे तत्रस्थित एतदृष्ट्वा पितरं पप्रच्छ भो त त! कः सः श्रेणिको येन सह भवतामेतादृशी | प्रीतिर्वर्तते । राजा प्रोवाच, पुत्र ! स श्रेणिको मगधदेशाधिपतिरस्ति तत्कुलेन सहरमाकं पारम्प-गता प्रीतिरस्ति । एतत्पितृवचः श्रुत्वा जाताल्हादेन कुमारेण मन्त्रिणः प्रत्युक्तं भो | मंत्रिन ! तस्य श्रीणकस्य सर्वगुणोपेतः कश्चित्धुत्रोप्यस्ति किं? येन सहाहमपि मैत्री कुर्यासं । मन्त्रिणोक्तं भवन् ! तस्याभयकुमारनामा सर्वकलानिधिर्बुद्धिसम्पन्नो महादानी नृपनीतिदक्षः कृतज्ञो सकलशास्त्रपारदृशा राजकुमारोस्ति, किंबहुना ते केपि जगति गुणा | एव न सन्ति ये अभयकुमारे न निवसन्ति । एवं मन्त्रिमुग्वतो अभयकुमारगुणान् ।
|| २३।।
For Private and Personal Use Only