________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० होम
व्याव
गौ तस्याः समीपे तं राजकुमार गुप्तमानयति स्म । कियता कालेन तयादृढप्रम अभूत् । अर्थकदा फाल्गुन पूर्णिमाया रात्रौ सा ढुंढा तयोस्तत्र संगम कारयित्वा स्वयं बहिः सुप्ता गादनिद्रां प्राप्तवती । सा होला तु तां तत्र सुप्तां ज्ञात्वा 'षट्कर्णेऽभिद्यते मन्त्रः। इति विचार्य शीघ्रमुत्याय त गृहे वन्हि प्रज्वाल्य स्वयं तेन कुमारेण सह बहिनिसृत्य कुमारगृहे अगमत् । ढुंढा तु तस्मिन्नेव गृहे अदहत् । अथ प्रभाते उत्थितः स श्रेष्ठी तं गृहं तत्र सुप्तां च पुत्रीं दग्धां ज्ञात्वा विललाप । लोकास्तु तां सती ज्ञात्वा तस्या।। भस्म प्रणमन्ति स्म धारयन्तश्च केचित्तस्या, गुणान् गायन्तो विचरान्त स्म च । तत्प्रभृत्येव प्रतिवर्षे तदिने होलीपर्व प्रवृत्तं । तदेवाधुनापि परमार्थशून्याः जनाः कुर्वन्ति । अथ च गतेषु कतिपयदिनेषु स कुमारः होली प्रोवाच यत् ‘भद्रे ! इदानीं सर्वमपि । धनं गतं अतो धनमुपार्जनहेतवे विदेशं गमिष्यामि ।। इति श्रुत्वा तयोक्तं 'स्वामिन !
।
॥४॥
For Private and Personal Use Only