________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विदेशं मा याहि, मदुक्तमुपायं कुरु येन धनप्राप्तिः स्यात् । तच्चेदं त्वं मत्पितुईटायां गत्वा । एकां शाटिकां मदर्थे क्रीत्वा आनय । ततस्तेन तत्र गत्वा तथैव मूल्येनैका शाटिका नीता, परं तां विलोक्य तयोक्तं नैषा अत्यर्थशाभना अत अपरामानय । तेन तथैव तत्र गत्वा पुनरन्यानीता परं सापि तया प्रत्यर्पिता । तेन च पुनरपरानीता ततः सापि तया
न गृहीता ततः पुनरपि यदा तां शाटी परिवर्तयितुं स कुमारः श्रेष्ठिसमीपे गतIK स्तदा श्रेष्ठिनोक्तं । भो भद्र ! एतेषां वत्राणां परीक्षा तु स्वयमेव स्त्रियः कुर्वन्ति अतो|| KI भवान् तां स्वपत्नीमत्रैवानय यतः सैव स्वयं परीक्ष्य यथेप्सितां शाटिकां वेष्यति इति श्रुत्वा कुमारस्तत्रागत्य तां तत्रानीतवान् । स श्रेष्ठी तु सद्य एव तां विलोक्य
चकितमनाः प्रेमाकुलस्सन् झटित्युत्थाय अहो एषा तु ममैव पुत्रीत्युवाच । RI| कामपालस्तल्लीलां दृष्ट्वोवाच हे सरलस्वभावश्रेष्ठिन् ! किमिति भाषसे ! व
For Private and Personal Use Only