________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
अष्टा०
व्या
॥२८॥
अथ कालान्तरे देवदत्तश्रेष्ठी स्वकन्यकाविवाहार्थं योग्यं वरमचिन्तयत् कन्यका च तदाकर्ण्य पितुः समीपमागत्य प्रोवाच 'भो तात ! मया तु देवमन्दिरसमीपे तपः कुर्वाणो यो महर्षिस्तस्मिन दिने वृतः स एव मम वरः नान्यस्य कस्यचिदपि तमृते पाणिग्रहणं विधास्ये यतस्त्वयापि तदृष्टिधनग्रहणसमयेऽनुमोदित अतो मामन्यस्मै दातुं नार्हसि | उक्तं च । “ सकृजल्पन्ति राजानः सकृजल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्ये. तानि सकृत् सकृत् ।" इति कन्यावचः समाकर्ण्य श्रेष्ठी तामूचे, हे पुत्रिके ! तत्तु मयापि | स्मृतं परं स तु स्वच्छन्दगतिविरक्तो यति रस्ति अतो नैकत्रावतिष्ठते अतस्तस्य प्राप्तिस्तु दुष्करा, न जाने इतः कुत्र गतः पुनरायास्यति न वा आयास्यति चेदपि कयं ज्ञास्यति | तस्य मनेप्सितं, यत्तस्य गृहस्थेच्छा वर्त्तते आहोश्विन्नोति । श्रीमत्योक्तं ।--हे तात! मया | । तदिनगर्जितभीतया तच्चरणे लग्नया अभिज्ञानं दृष्टं तस्मादतः परमेवं विधातव्यम् यत्
॥ २८॥
For Private and Personal Use Only