SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | तान् पुरुषान् विलोक्य जातहच्छयाः परस्परं प्रोचुः यदद्य सर्वा एव यथेच्छं वरान वृणुत इति मनसि परस्परं दृढीकृत्य ताभिर्यथारुचिवरा वृताः श्रीमत्याचोक्तं "हे सख्यः ! || मया तु अयं साधुर्वृतः यत्तपमि तिष्ठति.” इत्युच्चारणममकालमेव अतीव गर्जनपुरस्सरस्तनयित्नुः रत्नान्यवपत् । एतदाश्चर्यं विलोक्य गर्जनाद्रीता सा श्रीमती तस्य मुनेः | समीपमागत्य पादयोरुपरि झटित्यलगत् । मुनिस्त्वेतदाश्चर्यं दृष्ट्वा जातक्षोभ इत्थमचिन्तयत् अहो अत्र तस्थुषोऽपि ममायमुपसर्गोभूत् यदसौ कुमारिका समायाता अतश्चात्र न स्थेयमिति विचिन्त्य तां पादयोः संलग्नां कुमारिकां निर्भत्स्यान्यत्रागमत् । अथ तद्दे | शीयो राजा तत्र रत्नवृष्टिं श्रुत्वा तानि रत्नान्यादातुं तत्रागत्य राजपुरुषैस्तद्धनं यावदेक- | त्रयितु मारेभे तावदाकशवाणी अभवत् “राजन् ! एतद्रव्यं तु अस्यै कन्यायै मया प्रदतं | अतश्चैनं मा गृहाण"-राजा इति वचः श्रुत्वा तत्सर्वं धनं कन्यापित्रे समर्प्य प्रतिगतः । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy