________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यहं तव गृहे समायातान् साधून् स्वयमहं विलोक्य स्वहस्तेन भिक्षादिकं दद्यासं । येन सर्वेषां समागतानां साधूनां दर्शनमनायासेनैव भविष्यति तेषु च सोपि कदाचि |दवश्यमेव समायास्यति । श्रेष्ठी तदाकर्ण्य तयोक्तं सर्वं चक्रे । अथ सा कुमारिका पित्रा - ज्ञया प्रत्यहं द्वारि स्थित्वा साधुभ्यो भिक्षां ददाति स्म । अथैकदा व्यतीते द्वादशवर्षमिते | महति काले स एव महामुनिर्यथेच्छं पर्यटन् दिग्भ्रान्त्या तत्रैवागतः तल्लक्षणैश्चतया | चोपलक्षितश्च, श्रीमतिस्तु झटित्युत्थाय तच्चरणावभिवन्द्य बद्धाञ्जलिः सन् इदमूचे हे नाथ ! | इदानीं महद्भाग्यादेव भवद्दर्शनमुपलब्धं तस्मिन् दिने तत्र देवमन्दिरसमीपे दो मया | वृतः स त्वमेवासि अतो महता कालेन दर्शनोत्सुकां मां मुग्धां त्यक्त्वा कुत्र यासि ? यद्दिनतस्त्वमन्तर्हितस्तद्दिनमारभ्य मया महता दुःखेन कालो गम्यते अतो मां मा परित्यजतु भवान् यदि चेदिदानीमपि मां विहाय यास्यसि चेदहामिमं देहं विमुच्य तुभ्यं स्त्रीहत्या -
For Private and Personal Use Only