SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ दीपावली व्याख्यानम् । श्रीः श्रीगोतमगणाधीशो मङ्गलानि तनोतु वः मन्त्री विघ्नहरो यस्य नाम सिद्धार्थसिद्धिदः ॥ १॥ अथ श्री गोतमस्वामिनं नत्वा दीपावलिका पर्वमहात्म्यं प्रोच्यते । तद्यथा--- अथैकस्मिन्समये सन्निवेशनाम कस्मिश्चिन्नगर्यां श्रीसुस्थितमूरिनामानः सङ्गुरवः स्तिष्ठन्ति स्म । तत्रैव नमुचिनामैको विप्रसंवसति स च गुरुभिस्समं विवादकरणासामर्थ्येन | देषं वहति स्म । तस्य तत्स्वभावत्वात् गुरुर्वस्तुनिर्विघ्नधर्मध्यानं कुर्वन्ति स्म इतश्च हस्तिनागपुरं नगरं तत्र पद्मोत्तर नाम राजा राज्यं कुरुते तस्य द्वेपन्यौस्तः आद्याजया द्वितीया च विजया तयोरेका जिन मताभिरता द्वितीया च परधर्मप्रतिपालिनीति, जयायाः विष्णुकुमाराभिधः -- । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy