SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . | पुत्रो जातः विजयायाश्च पद्मनामा कश्चित् कुमार आसीत् । अत्रावसरे स नमुचिस्तत्रागत्य तेभ्यो दीक्षां प्रगृह्य जिनधर्ममपालयत् । तेन स पद्मोत्तरः चक्रवर्ती जातः नमुचिस्तु | तदीयॆया दहति स्म इतो गृहीतदीक्षस्य विष्णुकुमाराभिधस्य राजकुमारस्य तपः कुर्वतो | अष्टविंशतिलंघना अभवन । ततो अन्यदा नमुचिना नृपतिर्वरायाभ्यर्थितस्सन् सप्तदिनं यावत् राज्यपालनरूपवरमदात् । परं नमुचिनोक्तं स्वामिन् ! वरेमिदं समयान्तरे गृहीस्ये इदानीं तु निधिरूपेणायं मामकीनो वरस्त्वयि तिष्ठतु । अथैकदा चातुर्मास्यार्थं स्थितवति | सुस्थिते राजातः पूर्व प्रदत्तं वरं प्रगृह्य नमुचि राजसिंहासने स्थित्वा पूर्ववैरं स्मरन् राज्य | मदेन गुरुभिस्सह महान्तमुपदवमकरोत् । तेन दुःखितः शिष्यसंघो गुरुणां समीपमागत्योवाच । भगवन् नमुचिना वयं सर्वे दुःखितास्म अतः कोप्युपायश्चित्यः। इति श्रुत्वा गुरुभिरुक्तं भो शिष्याः ! माभैषः मेरुगिारचूलायां विष्णुकुमारस्साधुः कायोत्सर्गा) : ॥४१ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy