________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थितोस्ति सोत्रानेयस्तेन भवतां कष्टनिवारणः स्यात्ः तच्छुत्वा तैरुक्तं भगवन् चातुर्मास्यलंघनंकुद्भिरस्माभिः कथं तत्र गम्यते । यतो लंघनहानिः स्यात् तथा च शक्तिहीना वयं तत्र गन्तुमापि न शक्याः स्मः। तदैकेन साधुनोक्तं भगवन् तत्र गमनं प्रति तु | मामकी शक्तिरस्ति परं प्रत्यागमनस्य नास्ति तथा गुरुभिः समस्तशिष्यसंघं प्रत्युक्तं | भवद्भिनिःशंकं तत्र गन्तव्यं शक्तेश्चिन्ता न विधेया इति श्रुत्वा ते तं नमस्कृत्य तत्र मेरुचू
लायां गत्वा विष्णुकुमाराय सर्व गुरूक्तमभिप्रायमकथयन् । विष्णुकुमारस्तदाकण्य किञ्चिद्रोषपूरिताधर उत्थाय वं शरीरं वर्द्धयित्वा एकं पदं मेरुचूलायामपरञ्च जम्बूद्रीपवर्तिनि नागपुरे स्थापितवान् वभाषेचेमान् । भवन्तो यथेच्छमनेन मार्गेण तत्र गच्छन्तु न | किमपि कष्टं भविष्यात सर्व एवोपदवा अनेन मत्पदा प्रशामिताः एष च मामकानः प्रभावः | दीपमालिकापर्वाराधनत एव संजातः अतस्सर्वैस्तत्पर्याराधनं विधेयम् । इति तस्य महाप्रभा
For Private and Personal Use Only