________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टा
1४२॥
वं विलोक्य सर्व ए। विस्मिताऽभवन् । अथ च तं प्रणम्य क्षणेनैव तत्तप प्रभावेण तेन | प्रहितास्तत्र समागताः । पद्मोत्तरनृपश्च स्वनगरे विलम्बमानं लक्षयोजनान्तरस्थितं पदं विलोक्य नागरिकमुखतो नमुचेदारात्म्यं श्रुत्वा झटिति नमुचिना सह स्वयं सुस्थितसभीपमागत्य नमुचेरपराधं क्षमापयामास नमुचिस्तु तत्पादयोरपतत् स साधु-!स्तमुत्थाय कृपया तमापि दीक्षां दत्वा जिनधर्मानुसारिणं चकार । तत्पादस्तु तत्क्षणादेवान्तर्दधे । तदिनत एव दीपमालिकापर्वणो महियसी महिमा जाता । विष्णुकुमारस्तु तत्रैव मेरुचुलायां तपस्यतिष्ठत् । अतः सवेरेव महत्वमिच्छद्भिः श्रावकैः इदमवश्यानुष्ठेयं दीपमालिकापर्व ।__अथ दीपमालायाः सर्वपर्वोत्तमत्वमाह | एकदा हस्तिपालाभिधः कश्चिन्नरपति|| महावीरस्य परमभक्तोह्यासीत् स च प्रतिदिनं लेखकशालायां स्थितं चित्रनिर्मितं महावीरं
॥४२॥
For Private and Personal Use Only