________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पट्टकादौ स्थापितां जिनप्रतिमां धर्मपुस्तकं वा मुक्ताफलनिर्मिततंदुलैमहती पूजां विधाय युरोः समक्षं पञ्चमशकस्तवादिभिर्देवान वंदयित्वा शुभध्यानेन अहोरात्रमातवाह्य पारणबेलायां मुनिभ्यो दानं दद्यात् एवं पञ्चदशवर्षाणि यावत् प्रतिवर्ष समाचरेत ततश्वोद्यापन यथाशक्त्युपष्करण कर्तव्यं । अनेन विधिला चैत्रपूर्णिमां कुर्वन निर्द्धनोऽपि धनी स्यात् । पुत्रकलत्रसौभाग्यादि प्राप्तिश्च भवेत् । देवसुखशिवपदमपि प्राप्नुयात् स्त्रीणां च पतिवियोगो |न भवेत् तथा च रोगशोकवैधव्यदौर्भाग्यवंध्यत्वादि सर्व एव कर्मफलं प्रणश्यति || अस्वाराधनेन नार्यः पतिवल्लभाः भवन्ति विषकन्यादि कुष्टं च विनश्यति । बहुना किं ?||N भावपूर्वकमाराधिता चैत्री सर्वानेव सुखान् प्रयच्छति मुक्तिं च ददाति| इति गणधरमुखाच्छुत्वा सा बालातीव हर्षिता सति 'हे भगवन् अहमप्येतद्रतं करिष्ये'-इति गुरुपुरत उक्त्वा तमाभवाद्य मात्रा सह स्वगृहमागत्य विधिना चैत्रशुक्लप
For Private and Personal Use Only