________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
| लपानमात्रेण च सर्व एव स्वस्थाऽभवन् । अत एवोच्यते यत् विषमकाले समय.नु| सारतए वाचरणं बुद्धिमद्भिर्विधेयमिति ८॥ ___ इति महावीरमुखादाकर्ण्य प्रतिबुद्धो राजा श्रीवीरस्य पादयोरुपर्यपतत् अथ च तत्कृत | पया जातवैशग्यः क्रमेण देवमाराध्य मोक्षमवाप अत्रैव भा.वता पञ्चमारकस्वरूप
मप्युक्तं । यथा| मत्तःपञ्चसप्तत्यधिकचतुःशता ( ४७५ ) दव्यतीते सति विक्रमादित्यनामको राजा | भविष्यति । ततः किंचिदूनचतुर्विशत्यधिकशतवर्षानन्तरं पाटलिपुरनाम्नि नगरे यशोनामावकुशगृहे यशोदाकुक्षौ जयाभिधस्य संवत्सरस्य चैत्रकृष्णाष्टम्यामर्द्धरात्रिसमये त्रयोदशमासान् यावद्गमें स्थित्वा विष्टिकरणे भौमवासरे मकरलग्ने अश्लेषानक्षत्रस्य | | प्रथमपादे कर्कराशिस्थिते चन्द्र ऐन्द्रयोगे चतुर्मुखस्य जन्म भविष्यति स च हस्तत्रय-
॥४५॥
For Private and Personal Use Only