________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| जातोन्मादाः कदाचित् हसंतो कदाचिच्च रुदन्तः भूताविष्टा इव नृत्यं कुर्वन्त असमंजसमश्ली| लादिकं ब्रुवन्तः नग्नीभूय इतस्ततो विहरन्तः केवलं भूपतिं मंत्रिणञ्च विपरीतविचारिणीविलोक्य चिन्तितमनसस्तावेव राजकार्यानहौं विलोक्य परस्परं मंत्र यांच. । यत नूनं राजा | मन्त्री च द्वावेव ग्रथिलो उन्मादरोगग्रसितौ जातौ यतः विरुद्धमाचरतः । अतोऽरमा मिनृपा| सने यन्त्रिपदे चान्यः कश्चिदारोपणीयः । इति मंत्री तेषां मन्त्रणामाकर्ण्य खिन्नमनाः नृपाय सर्वमकथयत् । नृपस्तच्छु वोवाच भो मंत्रिन् ! इदानीं कथंचिदात्मरक्षा कार्यां न चेदिम आवां घातयिष्यन्ति । मन्त्रिणोक्तं राजन् ! एषु सर्वेष्वेकमतानुसारिषु न ह्या व| योस्थितिः स्यादतः ग्रथलीभूय स्थातव्यमिदमेवात्मरक्षणोपायः श्रेयान् । इदमेव च समयोचितं कर्त राजा च तदाकर्ण्य स्वयमपि मन्त्रिसहितस्तेषां सदृशमेवोन्मत्तव त्समाचरन् तेषु मिलितः । ततो गतवति कियत्यपि काले पुनः सुवृष्टिरभवत् तज्ज
For Private and Personal Use Only