SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा व्या | चत्वारोजनगिरयः षोडश दधिमुखाः द्वात्रिंशद्रतिकर पर्वतास्तेषामुपरि पृथक्पृथक् एकैकं जिनभवनमस्ति । अतस्तत्र द्विपञ्चाशजिनभवनानि सन्ति तेषु च जिनचैत्येषु प्रत्येक | चतुर्विंशत्यधिकशतानि जिनबिम्बानि सन्ति । सर्वेषां मिलनेनाष्टचत्वारिंशदधिकचतुःषष्टिशतानि (६४१८) जिनविम्यानि भवन्ति । तानि च सर्वाण्यपि चैत्यानि चतुर्द्रायणि शाश्वतानि प्रारतोरणाभिरलंकृतानि अतीवसुन्दरागिसन्ति । तत्र देवेन्द्राः बहुदेवदेवीपरिवृताः प्रार्द्धमानभावेनाष्टाहिका महोत्सवं कुर्वन्ति । जलचन्दनपुष्पधूपाद्यष्टद्रव्यर्जिनविम्बं पूजयन्ति, जिनगुणान | गायान्त, स्तुवन्ति, नाटकादींश्च विदधति, । इत्थमष्टदिनावधिमहोत्सव समाप्य पुनः स्वस्थानं गच्छन्ति । एवं श्रावकैरपि श्रीमत्तीर्थकरप्रकाशितेस्मिन्पर्वणि | समागतधर्मकर्मणि यत्नोविधेयः । तथाचास्मिन्पर्वणि श्रावकाणां कृत्यमाह । “आश्चव ॥१९॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy