________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IPमान्त्रणमाहूय इत्थमुवाच 'मन्त्रिन् ! अधकि विधेयं ? पुत्रस्तु पंगुः वर्तते अनेन |
सह कथं लमं भविष्यति ? कश्च स्वकीयां कन्यां पङ्गवे दास्यति ? अतोद्ययच्छेयानुपायस्तदेव कर्तव्यः, । मंत्री तच्छुत्वा क्षणं विचार्य तान् दूतानाहूय इत्थमुवाच भो राजसेववकाः ! कुमारस्तु साम्प्रतमिह नास्ति मातुलगृहे गतस्तच्च इतो महीयान् दूर वर्तते तथा च तस्यागमनमपि शीघ्रस्त्वसंभवः अतः साम्प्रतं तु लग्नं न भविष्यति अतो||| भवद्भिर्गत्वा राज्ञे निवेदनीयः । इति श्रुत्वा तैरुक्तं यथाज्ञापयतु स्वामिनः परं । त्वस्मदेशस्यापि महीयान् पन्था अतो लग्नं निर्य दातव्यम् । भवद्धिश्च लग्नसमयोपर्यागमनीयम् । इत्याकर्ण मासषोडशानन्तरं विवाहलमं निश्चित्य तान् प्रस्थापयामास ।
अथ निर्गतेषु तेषु राजा अनन्तवीर्य उदिममनाचिंतातुरस्सनुवाच अहोऽद्य मया किं करणीयं ? षोडष मासा अपि सत्वरमेवायास्यन्ति । इति चिन्तया राजा राज
For Private and Personal Use Only