________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीविका निर्वाहयिष्यन्ति कश्चेमानकन्यकाश्च दास्यति कथमेतेषां च व्यवसायसिद्धि || भविष्यात । सा श्रुत्वा क्रोधताम्राक्षी प्रत्युवाच-पुत्राणां शिक्षणभारस्तु पितुरुपये अहन्तु नारी अतः पठनपाठनविधि कथं जाने ? श्रेष्ठी तु तच्छुत्वा विमना एव || |कर्मणोगतिर्बुवा प्रतिजगाम । स तु नित्यमेव धर्मकृत्यं कुरुते स्म धार्मिक कृत्येषु || मुक्तहस्तश्वासीत् । अथ कियता कालेन ते विवाहयोग्याः बभूवुः परं न कोपि तेभ्यः कन्याः प्रयच्छति यत उक्तं च “ मूर्खनिर्द्धनदूरस्थशूरमोक्षाभिलाषिणां । त्रिगुणाधि-K कवर्षाणां कन्यादानं न शस्यते” इति । ततः कियति कालेगते सति स जिनदेवस्ताननुद्वाहितान् ज्ञात्वा चिन्तया क्लिन्नमनाः स्वकीयां स्त्रियमुवाच रे मूढे ! तव दोषेणैवेमे 2 मूर्खाः जाता यतस्त्वं वाल्य इमान् नापाठय अपि तु पुस्तकपट्टिकामप्यतेषामनावाक्षिप । दतोहमद्य किं कुर्वे, साचैतच्छुत्वा कुपिता प्रत्यवदत् कथमेतेषां मूर्खत्वे मम दोषोस्ति||2||
For Private and Personal Use Only