________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ०हो
॥३॥
कूटकपटकारिणी लोकानामनेकानि कूटकर्माणि करोति स्म । भिक्षार्थ क्षुधातुरा सती प्र-IN
व्या० तिदिनं गेहे गेहे भ्रमति स्म । परमस्याः कूटाचरणाद्रीतो लोक अस्यै मिक्षा न प्रयच्छति अत एव सा लोकोपरि चुक्रोध । अथैकदा मनोरथश्रेष्ठी तामाहूय भोजनादिभिः सत्कृत्य कृताञ्जलिरिदमूचे 'मातः! ममैषा होली नाम्नी पुत्री सदाचारतो. परिभ्रष्टा. निन्धकर्म कर्तुमुद्यता प्रतिभाति अतश्चैनां सुशीलां साध्वी सदुपदेशैविधेहि । ढुंदा तस्य वचः समाकर्ण्य तथेति प्रतिज्ञाय होलीसमीपे गत्वा वा र्तालापादिना तस्या मनावशवर्तिनी सखीव बभूव । अर्थकदा एकान्ते तयोक्तं । हेपुत्रि ! त्वया ममाग्रे सर्वमेवाभिप्रायं कथनीयं यतोहं तु तव सखी एवास्मि तर्हि । का लज्जा इति ढुंदावच : श्रुत्वा सा सर्वमेवाभिप्रायमकथयत् । ढुंढया चोक्तं हे पुत्रि ! एवं चेत् रविदिने पूजामिषतस्त्वया सूर्यमन्दिरे आगन्तव्यं तत्रैवाहं तेन कुमारेण सह-|K
का ॥३॥
For Private and Personal Use Only