________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चातु
| तत एकदा स नृपः संध्यायां पञ्चवर्णजलदस्वरूपं दृष्ट्वा संप्राप्तवैराग्यः संसारमपिताहशमेवासारं विभावयन् प्रत्येक बुद्धितया प्रव्रजितः । ततः प्रतिग्रामं विहरन् हस्तिनापुरे
| व्या प्रातोल्या बहिर्देश कायोत्सर्गेण तस्थौ । तदा राजवाटिकां गच्छद्भिः पाण्डवैर्मार्गे तं मुनि | विलोक्य लोकमुखाइमदन्तं राजर्षि तं विज्ञाय सद्यो अश्वेभ्य उत्तीर्य विधिनाभिवन्द्य तस्य
द्विविधमपि बलं प्रशस्य चलिताः । तदनन्तरं तेनैव मार्गेण गच्छन्तो दुर्योधनप्रमुखा || कौरखा अपि तथैव तं दमदन्तं विज्ञाय बहुभिर्दुर्वाक्यस्तं तिरस्कृत्य बीजपूरकफलमेकं || तदुपरि प्रक्षिप्य गताः ततो यथा राजा तथा प्रजेतिन्यायात् तदनु गच्छद्भिः सर्वे
रपि सेवकः काष्ठपाषाणादिनिक्षेपान्मुनेः समन्तादुच्चैस्तरं चत्वरमिव कृतः । अथारामतः | प्रत्यागच्छन्तो पाण्डवास्तस्यैव मुनेः स्थाने तन्महच्चत्वरं दृष्ट्वा लोकेभ्यः प्रश्नपूर्वकं तत्सर्वं । PA कोखकृतं दुश्चेष्टितं ज्ञात्वा सद्यस्तत्रागत्य पाषाणादिदूरीकरणपूर्वकं तं दमदन्तं प्रणम्य
For Private and Personal Use Only